Declension table of ?draviṣyantī

Deva

FeminineSingularDualPlural
Nominativedraviṣyantī draviṣyantyau draviṣyantyaḥ
Vocativedraviṣyanti draviṣyantyau draviṣyantyaḥ
Accusativedraviṣyantīm draviṣyantyau draviṣyantīḥ
Instrumentaldraviṣyantyā draviṣyantībhyām draviṣyantībhiḥ
Dativedraviṣyantyai draviṣyantībhyām draviṣyantībhyaḥ
Ablativedraviṣyantyāḥ draviṣyantībhyām draviṣyantībhyaḥ
Genitivedraviṣyantyāḥ draviṣyantyoḥ draviṣyantīnām
Locativedraviṣyantyām draviṣyantyoḥ draviṣyantīṣu

Compound draviṣyanti - draviṣyantī -

Adverb -draviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria