Declension table of ?draviṣyat

Deva

MasculineSingularDualPlural
Nominativedraviṣyan draviṣyantau draviṣyantaḥ
Vocativedraviṣyan draviṣyantau draviṣyantaḥ
Accusativedraviṣyantam draviṣyantau draviṣyataḥ
Instrumentaldraviṣyatā draviṣyadbhyām draviṣyadbhiḥ
Dativedraviṣyate draviṣyadbhyām draviṣyadbhyaḥ
Ablativedraviṣyataḥ draviṣyadbhyām draviṣyadbhyaḥ
Genitivedraviṣyataḥ draviṣyatoḥ draviṣyatām
Locativedraviṣyati draviṣyatoḥ draviṣyatsu

Compound draviṣyat -

Adverb -draviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria