Conjugation tables of ?dīdhī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdīdhemi dīdhīvaḥ dīdhīmaḥ
Seconddīdheṣi dīdhīthaḥ dīdhītha
Thirddīdheti dīdhītaḥ dīdhiyanti


MiddleSingularDualPlural
Firstdīdhiye dīdhīvahe dīdhīmahe
Seconddīdhīṣe dīdhiyāthe dīdhīdhve
Thirddīdhīte dīdhiyāte dīdhiyate


PassiveSingularDualPlural
Firstdīdhīye dīdhīyāvahe dīdhīyāmahe
Seconddīdhīyase dīdhīyethe dīdhīyadhve
Thirddīdhīyate dīdhīyete dīdhīyante


Imperfect

ActiveSingularDualPlural
Firstadīdhayam adīdhīva adīdhīma
Secondadīdheḥ adīdhītam adīdhīta
Thirdadīdhet adīdhītām adīdhiyan


MiddleSingularDualPlural
Firstadīdhiyi adīdhīvahi adīdhīmahi
Secondadīdhīthāḥ adīdhiyāthām adīdhīdhvam
Thirdadīdhīta adīdhiyātām adīdhiyata


PassiveSingularDualPlural
Firstadīdhīye adīdhīyāvahi adīdhīyāmahi
Secondadīdhīyathāḥ adīdhīyethām adīdhīyadhvam
Thirdadīdhīyata adīdhīyetām adīdhīyanta


Optative

ActiveSingularDualPlural
Firstdīdhīyām dīdhīyāva dīdhīyāma
Seconddīdhīyāḥ dīdhīyātam dīdhīyāta
Thirddīdhīyāt dīdhīyātām dīdhīyuḥ


MiddleSingularDualPlural
Firstdīdhiyīya dīdhiyīvahi dīdhiyīmahi
Seconddīdhiyīthāḥ dīdhiyīyāthām dīdhiyīdhvam
Thirddīdhiyīta dīdhiyīyātām dīdhiyīran


PassiveSingularDualPlural
Firstdīdhīyeya dīdhīyevahi dīdhīyemahi
Seconddīdhīyethāḥ dīdhīyeyāthām dīdhīyedhvam
Thirddīdhīyeta dīdhīyeyātām dīdhīyeran


Imperative

ActiveSingularDualPlural
Firstdīdhayāni dīdhayāva dīdhayāma
Seconddīdhīhi dīdhītam dīdhīta
Thirddīdhetu dīdhītām dīdhiyantu


MiddleSingularDualPlural
Firstdīdhayai dīdhayāvahai dīdhayāmahai
Seconddīdhīṣva dīdhiyāthām dīdhīdhvam
Thirddīdhītām dīdhiyātām dīdhiyatām


PassiveSingularDualPlural
Firstdīdhīyai dīdhīyāvahai dīdhīyāmahai
Seconddīdhīyasva dīdhīyethām dīdhīyadhvam
Thirddīdhīyatām dīdhīyetām dīdhīyantām


Future

ActiveSingularDualPlural
Firstdīdhayiṣyāmi dīdhayiṣyāvaḥ dīdhayiṣyāmaḥ
Seconddīdhayiṣyasi dīdhayiṣyathaḥ dīdhayiṣyatha
Thirddīdhayiṣyati dīdhayiṣyataḥ dīdhayiṣyanti


MiddleSingularDualPlural
Firstdīdhayiṣye dīdhayiṣyāvahe dīdhayiṣyāmahe
Seconddīdhayiṣyase dīdhayiṣyethe dīdhayiṣyadhve
Thirddīdhayiṣyate dīdhayiṣyete dīdhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdīdhayitāsmi dīdhayitāsvaḥ dīdhayitāsmaḥ
Seconddīdhayitāsi dīdhayitāsthaḥ dīdhayitāstha
Thirddīdhayitā dīdhayitārau dīdhayitāraḥ


Perfect

ActiveSingularDualPlural
Firstdidīdhya didīdhāya didīdhīva didīdhiyiva didīdhīma didīdhiyima
Seconddidīdhītha didīdhiyathuḥ didīdhiya
Thirddidīdhāya didīdhiyatuḥ didīdhiyuḥ


MiddleSingularDualPlural
Firstdidīdhiye didīdhiyivahe didīdhiyimahe
Seconddidīdhiyiṣe didīdhiyāthe didīdhiyidhve
Thirddidīdhiye didīdhiyāte didīdhiyire


Benedictive

ActiveSingularDualPlural
Firstdīdhīyāsam dīdhīyāsva dīdhīyāsma
Seconddīdhīyāḥ dīdhīyāstam dīdhīyāsta
Thirddīdhīyāt dīdhīyāstām dīdhīyāsuḥ

Participles

Past Passive Participle
dīdhīta m. n. dīdhītā f.

Past Active Participle
dīdhītavat m. n. dīdhītavatī f.

Present Active Participle
dīdhiyat m. n. dīdhiyatī f.

Present Middle Participle
dīdhiyāna m. n. dīdhiyānā f.

Present Passive Participle
dīdhīyamāna m. n. dīdhīyamānā f.

Future Active Participle
dīdhayiṣyat m. n. dīdhayiṣyantī f.

Future Middle Participle
dīdhayiṣyamāṇa m. n. dīdhayiṣyamāṇā f.

Future Passive Participle
dīdhayitavya m. n. dīdhayitavyā f.

Future Passive Participle
dīdheya m. n. dīdheyā f.

Future Passive Participle
dīdhayanīya m. n. dīdhayanīyā f.

Perfect Active Participle
didīdhīvas m. n. didīdhyuṣī f.

Perfect Middle Participle
didīdhyāna m. n. didīdhyānā f.

Indeclinable forms

Infinitive
dīdhayitum

Absolutive
dīdhītvā

Absolutive
-dīdhīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria