Declension table of ?dīdhītavat

Deva

MasculineSingularDualPlural
Nominativedīdhītavān dīdhītavantau dīdhītavantaḥ
Vocativedīdhītavan dīdhītavantau dīdhītavantaḥ
Accusativedīdhītavantam dīdhītavantau dīdhītavataḥ
Instrumentaldīdhītavatā dīdhītavadbhyām dīdhītavadbhiḥ
Dativedīdhītavate dīdhītavadbhyām dīdhītavadbhyaḥ
Ablativedīdhītavataḥ dīdhītavadbhyām dīdhītavadbhyaḥ
Genitivedīdhītavataḥ dīdhītavatoḥ dīdhītavatām
Locativedīdhītavati dīdhītavatoḥ dīdhītavatsu

Compound dīdhītavat -

Adverb -dīdhītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria