Declension table of ?dīdhiyāna

Deva

MasculineSingularDualPlural
Nominativedīdhiyānaḥ dīdhiyānau dīdhiyānāḥ
Vocativedīdhiyāna dīdhiyānau dīdhiyānāḥ
Accusativedīdhiyānam dīdhiyānau dīdhiyānān
Instrumentaldīdhiyānena dīdhiyānābhyām dīdhiyānaiḥ dīdhiyānebhiḥ
Dativedīdhiyānāya dīdhiyānābhyām dīdhiyānebhyaḥ
Ablativedīdhiyānāt dīdhiyānābhyām dīdhiyānebhyaḥ
Genitivedīdhiyānasya dīdhiyānayoḥ dīdhiyānānām
Locativedīdhiyāne dīdhiyānayoḥ dīdhiyāneṣu

Compound dīdhiyāna -

Adverb -dīdhiyānam -dīdhiyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria