Declension table of ?dīdhiyat

Deva

NeuterSingularDualPlural
Nominativedīdhiyat dīdhiyantī dīdhiyatī dīdhiyanti
Vocativedīdhiyat dīdhiyantī dīdhiyatī dīdhiyanti
Accusativedīdhiyat dīdhiyantī dīdhiyatī dīdhiyanti
Instrumentaldīdhiyatā dīdhiyadbhyām dīdhiyadbhiḥ
Dativedīdhiyate dīdhiyadbhyām dīdhiyadbhyaḥ
Ablativedīdhiyataḥ dīdhiyadbhyām dīdhiyadbhyaḥ
Genitivedīdhiyataḥ dīdhiyatoḥ dīdhiyatām
Locativedīdhiyati dīdhiyatoḥ dīdhiyatsu

Adverb -dīdhiyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria