Declension table of ?dīdhayiṣyat

Deva

MasculineSingularDualPlural
Nominativedīdhayiṣyan dīdhayiṣyantau dīdhayiṣyantaḥ
Vocativedīdhayiṣyan dīdhayiṣyantau dīdhayiṣyantaḥ
Accusativedīdhayiṣyantam dīdhayiṣyantau dīdhayiṣyataḥ
Instrumentaldīdhayiṣyatā dīdhayiṣyadbhyām dīdhayiṣyadbhiḥ
Dativedīdhayiṣyate dīdhayiṣyadbhyām dīdhayiṣyadbhyaḥ
Ablativedīdhayiṣyataḥ dīdhayiṣyadbhyām dīdhayiṣyadbhyaḥ
Genitivedīdhayiṣyataḥ dīdhayiṣyatoḥ dīdhayiṣyatām
Locativedīdhayiṣyati dīdhayiṣyatoḥ dīdhayiṣyatsu

Compound dīdhayiṣyat -

Adverb -dīdhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria