Declension table of ?dīdhīyamānā

Deva

FeminineSingularDualPlural
Nominativedīdhīyamānā dīdhīyamāne dīdhīyamānāḥ
Vocativedīdhīyamāne dīdhīyamāne dīdhīyamānāḥ
Accusativedīdhīyamānām dīdhīyamāne dīdhīyamānāḥ
Instrumentaldīdhīyamānayā dīdhīyamānābhyām dīdhīyamānābhiḥ
Dativedīdhīyamānāyai dīdhīyamānābhyām dīdhīyamānābhyaḥ
Ablativedīdhīyamānāyāḥ dīdhīyamānābhyām dīdhīyamānābhyaḥ
Genitivedīdhīyamānāyāḥ dīdhīyamānayoḥ dīdhīyamānānām
Locativedīdhīyamānāyām dīdhīyamānayoḥ dīdhīyamānāsu

Adverb -dīdhīyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria