Declension table of ?dīdheya

Deva

MasculineSingularDualPlural
Nominativedīdheyaḥ dīdheyau dīdheyāḥ
Vocativedīdheya dīdheyau dīdheyāḥ
Accusativedīdheyam dīdheyau dīdheyān
Instrumentaldīdheyena dīdheyābhyām dīdheyaiḥ dīdheyebhiḥ
Dativedīdheyāya dīdheyābhyām dīdheyebhyaḥ
Ablativedīdheyāt dīdheyābhyām dīdheyebhyaḥ
Genitivedīdheyasya dīdheyayoḥ dīdheyānām
Locativedīdheye dīdheyayoḥ dīdheyeṣu

Compound dīdheya -

Adverb -dīdheyam -dīdheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria