Declension table of ?dīdhīyamāna

Deva

NeuterSingularDualPlural
Nominativedīdhīyamānam dīdhīyamāne dīdhīyamānāni
Vocativedīdhīyamāna dīdhīyamāne dīdhīyamānāni
Accusativedīdhīyamānam dīdhīyamāne dīdhīyamānāni
Instrumentaldīdhīyamānena dīdhīyamānābhyām dīdhīyamānaiḥ
Dativedīdhīyamānāya dīdhīyamānābhyām dīdhīyamānebhyaḥ
Ablativedīdhīyamānāt dīdhīyamānābhyām dīdhīyamānebhyaḥ
Genitivedīdhīyamānasya dīdhīyamānayoḥ dīdhīyamānānām
Locativedīdhīyamāne dīdhīyamānayoḥ dīdhīyamāneṣu

Compound dīdhīyamāna -

Adverb -dīdhīyamānam -dīdhīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria