Declension table of dīdhīyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīdhīyamānam | dīdhīyamāne | dīdhīyamānāni |
Vocative | dīdhīyamāna | dīdhīyamāne | dīdhīyamānāni |
Accusative | dīdhīyamānam | dīdhīyamāne | dīdhīyamānāni |
Instrumental | dīdhīyamānena | dīdhīyamānābhyām | dīdhīyamānaiḥ |
Dative | dīdhīyamānāya | dīdhīyamānābhyām | dīdhīyamānebhyaḥ |
Ablative | dīdhīyamānāt | dīdhīyamānābhyām | dīdhīyamānebhyaḥ |
Genitive | dīdhīyamānasya | dīdhīyamānayoḥ | dīdhīyamānānām |
Locative | dīdhīyamāne | dīdhīyamānayoḥ | dīdhīyamāneṣu |