Declension table of ?didīdhyuṣī

Deva

FeminineSingularDualPlural
Nominativedidīdhyuṣī didīdhyuṣyau didīdhyuṣyaḥ
Vocativedidīdhyuṣi didīdhyuṣyau didīdhyuṣyaḥ
Accusativedidīdhyuṣīm didīdhyuṣyau didīdhyuṣīḥ
Instrumentaldidīdhyuṣyā didīdhyuṣībhyām didīdhyuṣībhiḥ
Dativedidīdhyuṣyai didīdhyuṣībhyām didīdhyuṣībhyaḥ
Ablativedidīdhyuṣyāḥ didīdhyuṣībhyām didīdhyuṣībhyaḥ
Genitivedidīdhyuṣyāḥ didīdhyuṣyoḥ didīdhyuṣīṇām
Locativedidīdhyuṣyām didīdhyuṣyoḥ didīdhyuṣīṣu

Compound didīdhyuṣi - didīdhyuṣī -

Adverb -didīdhyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria