Conjugation tables of dhrā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhrāmi dhrāvaḥ dhrāmaḥ
Seconddhrāsi dhrāthaḥ dhrātha
Thirddhrāti dhrātaḥ dhrānti


MiddleSingularDualPlural
Firstdhrai dhrāvahe dhrāmahe
Seconddhrāse dhraithe dhrādhve
Thirddhrāte dhraite dhrānte


PassiveSingularDualPlural
Firstdhrīye dhrīyāvahe dhrīyāmahe
Seconddhrīyase dhrīyethe dhrīyadhve
Thirddhrīyate dhrīyete dhrīyante


Imperfect

ActiveSingularDualPlural
Firstadhrām adhrāva adhrāma
Secondadhrāḥ adhrātam adhrāta
Thirdadhrāt adhrātām adhrān


MiddleSingularDualPlural
Firstadhrai adhrāvahi adhrāmahi
Secondadhrāthāḥ adhraithām adhrādhvam
Thirdadhrāta adhraitām adhrānta


PassiveSingularDualPlural
Firstadhrīye adhrīyāvahi adhrīyāmahi
Secondadhrīyathāḥ adhrīyethām adhrīyadhvam
Thirdadhrīyata adhrīyetām adhrīyanta


Optative

ActiveSingularDualPlural
Firstdhraiyam dhraiva dhraima
Seconddhraiḥ dhraitam dhraita
Thirddhrait dhraitām dhraiyuḥ


MiddleSingularDualPlural
Firstdhraiya dhraivahi dhraimahi
Seconddhraithāḥ dhraiyāthām dhraidhvam
Thirddhraita dhraiyātām dhrairan


PassiveSingularDualPlural
Firstdhrīyeya dhrīyevahi dhrīyemahi
Seconddhrīyethāḥ dhrīyeyāthām dhrīyedhvam
Thirddhrīyeta dhrīyeyātām dhrīyeran


Imperative

ActiveSingularDualPlural
Firstdhrāṇi dhrāva dhrāma
Seconddhrā dhrātam dhrāta
Thirddhrātu dhrātām dhrāntu


MiddleSingularDualPlural
Firstdhrai dhrāvahai dhrāmahai
Seconddhrāsva dhraithām dhrādhvam
Thirddhrātām dhraitām dhrāntām


PassiveSingularDualPlural
Firstdhrīyai dhrīyāvahai dhrīyāmahai
Seconddhrīyasva dhrīyethām dhrīyadhvam
Thirddhrīyatām dhrīyetām dhrīyantām


Future

ActiveSingularDualPlural
Firstdhrāsyāmi dhrāsyāvaḥ dhrāsyāmaḥ
Seconddhrāsyasi dhrāsyathaḥ dhrāsyatha
Thirddhrāsyati dhrāsyataḥ dhrāsyanti


MiddleSingularDualPlural
Firstdhrāsye dhrāsyāvahe dhrāsyāmahe
Seconddhrāsyase dhrāsyethe dhrāsyadhve
Thirddhrāsyate dhrāsyete dhrāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhrātāsmi dhrātāsvaḥ dhrātāsmaḥ
Seconddhrātāsi dhrātāsthaḥ dhrātāstha
Thirddhrātā dhrātārau dhrātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhrau dadhriva dadhrima
Seconddadhritha dadhrātha dadhrathuḥ dadhra
Thirddadhrau dadhratuḥ dadhruḥ


MiddleSingularDualPlural
Firstdadhre dadhrivahe dadhrimahe
Seconddadhriṣe dadhrāthe dadhridhve
Thirddadhre dadhrāte dadhrire


Benedictive

ActiveSingularDualPlural
Firstdhrīyāsam dhrīyāsva dhrīyāsma
Seconddhrīyāḥ dhrīyāstam dhrīyāsta
Thirddhrīyāt dhrīyāstām dhrīyāsuḥ

Participles

Past Passive Participle
dhrīta m. n. dhrītā f.

Past Active Participle
dhrītavat m. n. dhrītavatī f.

Present Active Participle
dhrāt m. n. dhrāntī f.

Present Middle Participle
dhrāmāṇa m. n. dhrāmāṇā f.

Present Passive Participle
dhrīyamāṇa m. n. dhrīyamāṇā f.

Future Active Participle
dhrāsyat m. n. dhrāsyantī f.

Future Middle Participle
dhrāsyamāna m. n. dhrāsyamānā f.

Future Passive Participle
dhrātavya m. n. dhrātavyā f.

Future Passive Participle
dhreya m. n. dhreyā f.

Future Passive Participle
dhrāṇīya m. n. dhrāṇīyā f.

Perfect Active Participle
dadhrivas m. n. dadhruṣī f.

Perfect Middle Participle
dadhrāṇa m. n. dadhrāṇā f.

Indeclinable forms

Infinitive
dhrātum

Absolutive
dhrītvā

Absolutive
-dhrīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria