Declension table of ?dhrāntī

Deva

FeminineSingularDualPlural
Nominativedhrāntī dhrāntyau dhrāntyaḥ
Vocativedhrānti dhrāntyau dhrāntyaḥ
Accusativedhrāntīm dhrāntyau dhrāntīḥ
Instrumentaldhrāntyā dhrāntībhyām dhrāntībhiḥ
Dativedhrāntyai dhrāntībhyām dhrāntībhyaḥ
Ablativedhrāntyāḥ dhrāntībhyām dhrāntībhyaḥ
Genitivedhrāntyāḥ dhrāntyoḥ dhrāntīnām
Locativedhrāntyām dhrāntyoḥ dhrāntīṣu

Compound dhrānti - dhrāntī -

Adverb -dhrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria