Declension table of ?dhrītavat

Deva

MasculineSingularDualPlural
Nominativedhrītavān dhrītavantau dhrītavantaḥ
Vocativedhrītavan dhrītavantau dhrītavantaḥ
Accusativedhrītavantam dhrītavantau dhrītavataḥ
Instrumentaldhrītavatā dhrītavadbhyām dhrītavadbhiḥ
Dativedhrītavate dhrītavadbhyām dhrītavadbhyaḥ
Ablativedhrītavataḥ dhrītavadbhyām dhrītavadbhyaḥ
Genitivedhrītavataḥ dhrītavatoḥ dhrītavatām
Locativedhrītavati dhrītavatoḥ dhrītavatsu

Compound dhrītavat -

Adverb -dhrītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria