Declension table of ?dhrīyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhrīyamāṇam dhrīyamāṇe dhrīyamāṇāni
Vocativedhrīyamāṇa dhrīyamāṇe dhrīyamāṇāni
Accusativedhrīyamāṇam dhrīyamāṇe dhrīyamāṇāni
Instrumentaldhrīyamāṇena dhrīyamāṇābhyām dhrīyamāṇaiḥ
Dativedhrīyamāṇāya dhrīyamāṇābhyām dhrīyamāṇebhyaḥ
Ablativedhrīyamāṇāt dhrīyamāṇābhyām dhrīyamāṇebhyaḥ
Genitivedhrīyamāṇasya dhrīyamāṇayoḥ dhrīyamāṇānām
Locativedhrīyamāṇe dhrīyamāṇayoḥ dhrīyamāṇeṣu

Compound dhrīyamāṇa -

Adverb -dhrīyamāṇam -dhrīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria