Declension table of ?dhrīyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhrīyamāṇaḥ dhrīyamāṇau dhrīyamāṇāḥ
Vocativedhrīyamāṇa dhrīyamāṇau dhrīyamāṇāḥ
Accusativedhrīyamāṇam dhrīyamāṇau dhrīyamāṇān
Instrumentaldhrīyamāṇena dhrīyamāṇābhyām dhrīyamāṇaiḥ dhrīyamāṇebhiḥ
Dativedhrīyamāṇāya dhrīyamāṇābhyām dhrīyamāṇebhyaḥ
Ablativedhrīyamāṇāt dhrīyamāṇābhyām dhrīyamāṇebhyaḥ
Genitivedhrīyamāṇasya dhrīyamāṇayoḥ dhrīyamāṇānām
Locativedhrīyamāṇe dhrīyamāṇayoḥ dhrīyamāṇeṣu

Compound dhrīyamāṇa -

Adverb -dhrīyamāṇam -dhrīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria