Declension table of ?dhrīta

Deva

NeuterSingularDualPlural
Nominativedhrītam dhrīte dhrītāni
Vocativedhrīta dhrīte dhrītāni
Accusativedhrītam dhrīte dhrītāni
Instrumentaldhrītena dhrītābhyām dhrītaiḥ
Dativedhrītāya dhrītābhyām dhrītebhyaḥ
Ablativedhrītāt dhrītābhyām dhrītebhyaḥ
Genitivedhrītasya dhrītayoḥ dhrītānām
Locativedhrīte dhrītayoḥ dhrīteṣu

Compound dhrīta -

Adverb -dhrītam -dhrītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria