Declension table of ?dhrītavat

Deva

NeuterSingularDualPlural
Nominativedhrītavat dhrītavantī dhrītavatī dhrītavanti
Vocativedhrītavat dhrītavantī dhrītavatī dhrītavanti
Accusativedhrītavat dhrītavantī dhrītavatī dhrītavanti
Instrumentaldhrītavatā dhrītavadbhyām dhrītavadbhiḥ
Dativedhrītavate dhrītavadbhyām dhrītavadbhyaḥ
Ablativedhrītavataḥ dhrītavadbhyām dhrītavadbhyaḥ
Genitivedhrītavataḥ dhrītavatoḥ dhrītavatām
Locativedhrītavati dhrītavatoḥ dhrītavatsu

Adverb -dhrītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria