Declension table of ?dhrīyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhrīyamāṇā dhrīyamāṇe dhrīyamāṇāḥ
Vocativedhrīyamāṇe dhrīyamāṇe dhrīyamāṇāḥ
Accusativedhrīyamāṇām dhrīyamāṇe dhrīyamāṇāḥ
Instrumentaldhrīyamāṇayā dhrīyamāṇābhyām dhrīyamāṇābhiḥ
Dativedhrīyamāṇāyai dhrīyamāṇābhyām dhrīyamāṇābhyaḥ
Ablativedhrīyamāṇāyāḥ dhrīyamāṇābhyām dhrīyamāṇābhyaḥ
Genitivedhrīyamāṇāyāḥ dhrīyamāṇayoḥ dhrīyamāṇānām
Locativedhrīyamāṇāyām dhrīyamāṇayoḥ dhrīyamāṇāsu

Adverb -dhrīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria