Declension table of ?dhrīta

Deva

MasculineSingularDualPlural
Nominativedhrītaḥ dhrītau dhrītāḥ
Vocativedhrīta dhrītau dhrītāḥ
Accusativedhrītam dhrītau dhrītān
Instrumentaldhrītena dhrītābhyām dhrītaiḥ dhrītebhiḥ
Dativedhrītāya dhrītābhyām dhrītebhyaḥ
Ablativedhrītāt dhrītābhyām dhrītebhyaḥ
Genitivedhrītasya dhrītayoḥ dhrītānām
Locativedhrīte dhrītayoḥ dhrīteṣu

Compound dhrīta -

Adverb -dhrītam -dhrītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria