Conjugation tables of ?dhraṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhraṇāmi dhraṇāvaḥ dhraṇāmaḥ
Seconddhraṇasi dhraṇathaḥ dhraṇatha
Thirddhraṇati dhraṇataḥ dhraṇanti


MiddleSingularDualPlural
Firstdhraṇe dhraṇāvahe dhraṇāmahe
Seconddhraṇase dhraṇethe dhraṇadhve
Thirddhraṇate dhraṇete dhraṇante


PassiveSingularDualPlural
Firstdhraṇye dhraṇyāvahe dhraṇyāmahe
Seconddhraṇyase dhraṇyethe dhraṇyadhve
Thirddhraṇyate dhraṇyete dhraṇyante


Imperfect

ActiveSingularDualPlural
Firstadhraṇam adhraṇāva adhraṇāma
Secondadhraṇaḥ adhraṇatam adhraṇata
Thirdadhraṇat adhraṇatām adhraṇan


MiddleSingularDualPlural
Firstadhraṇe adhraṇāvahi adhraṇāmahi
Secondadhraṇathāḥ adhraṇethām adhraṇadhvam
Thirdadhraṇata adhraṇetām adhraṇanta


PassiveSingularDualPlural
Firstadhraṇye adhraṇyāvahi adhraṇyāmahi
Secondadhraṇyathāḥ adhraṇyethām adhraṇyadhvam
Thirdadhraṇyata adhraṇyetām adhraṇyanta


Optative

ActiveSingularDualPlural
Firstdhraṇeyam dhraṇeva dhraṇema
Seconddhraṇeḥ dhraṇetam dhraṇeta
Thirddhraṇet dhraṇetām dhraṇeyuḥ


MiddleSingularDualPlural
Firstdhraṇeya dhraṇevahi dhraṇemahi
Seconddhraṇethāḥ dhraṇeyāthām dhraṇedhvam
Thirddhraṇeta dhraṇeyātām dhraṇeran


PassiveSingularDualPlural
Firstdhraṇyeya dhraṇyevahi dhraṇyemahi
Seconddhraṇyethāḥ dhraṇyeyāthām dhraṇyedhvam
Thirddhraṇyeta dhraṇyeyātām dhraṇyeran


Imperative

ActiveSingularDualPlural
Firstdhraṇāni dhraṇāva dhraṇāma
Seconddhraṇa dhraṇatam dhraṇata
Thirddhraṇatu dhraṇatām dhraṇantu


MiddleSingularDualPlural
Firstdhraṇai dhraṇāvahai dhraṇāmahai
Seconddhraṇasva dhraṇethām dhraṇadhvam
Thirddhraṇatām dhraṇetām dhraṇantām


PassiveSingularDualPlural
Firstdhraṇyai dhraṇyāvahai dhraṇyāmahai
Seconddhraṇyasva dhraṇyethām dhraṇyadhvam
Thirddhraṇyatām dhraṇyetām dhraṇyantām


Future

ActiveSingularDualPlural
Firstdhraṇiṣyāmi dhraṇiṣyāvaḥ dhraṇiṣyāmaḥ
Seconddhraṇiṣyasi dhraṇiṣyathaḥ dhraṇiṣyatha
Thirddhraṇiṣyati dhraṇiṣyataḥ dhraṇiṣyanti


MiddleSingularDualPlural
Firstdhraṇiṣye dhraṇiṣyāvahe dhraṇiṣyāmahe
Seconddhraṇiṣyase dhraṇiṣyethe dhraṇiṣyadhve
Thirddhraṇiṣyate dhraṇiṣyete dhraṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhraṇitāsmi dhraṇitāsvaḥ dhraṇitāsmaḥ
Seconddhraṇitāsi dhraṇitāsthaḥ dhraṇitāstha
Thirddhraṇitā dhraṇitārau dhraṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhrāṇa dadhraṇa dadhraṇiva dadhraṇima
Seconddadhraṇitha dadhraṇathuḥ dadhraṇa
Thirddadhrāṇa dadhraṇatuḥ dadhraṇuḥ


MiddleSingularDualPlural
Firstdadhraṇe dadhraṇivahe dadhraṇimahe
Seconddadhraṇiṣe dadhraṇāthe dadhraṇidhve
Thirddadhraṇe dadhraṇāte dadhraṇire


Benedictive

ActiveSingularDualPlural
Firstdhraṇyāsam dhraṇyāsva dhraṇyāsma
Seconddhraṇyāḥ dhraṇyāstam dhraṇyāsta
Thirddhraṇyāt dhraṇyāstām dhraṇyāsuḥ

Participles

Past Passive Participle
dhraṇta m. n. dhraṇtā f.

Past Active Participle
dhraṇtavat m. n. dhraṇtavatī f.

Present Active Participle
dhraṇat m. n. dhraṇantī f.

Present Middle Participle
dhraṇamāna m. n. dhraṇamānā f.

Present Passive Participle
dhraṇyamāna m. n. dhraṇyamānā f.

Future Active Participle
dhraṇiṣyat m. n. dhraṇiṣyantī f.

Future Middle Participle
dhraṇiṣyamāṇa m. n. dhraṇiṣyamāṇā f.

Future Passive Participle
dhraṇitavya m. n. dhraṇitavyā f.

Future Passive Participle
dhrāṇya m. n. dhrāṇyā f.

Future Passive Participle
dhraṇanīya m. n. dhraṇanīyā f.

Perfect Active Participle
dadhraṇvas m. n. dadhraṇuṣī f.

Perfect Middle Participle
dadhraṇāna m. n. dadhraṇānā f.

Indeclinable forms

Infinitive
dhraṇitum

Absolutive
dhraṇtvā

Absolutive
-dhraṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria