Declension table of ?dadhraṇvas

Deva

NeuterSingularDualPlural
Nominativedadhraṇvat dadhraṇuṣī dadhraṇvāṃsi
Vocativedadhraṇvat dadhraṇuṣī dadhraṇvāṃsi
Accusativedadhraṇvat dadhraṇuṣī dadhraṇvāṃsi
Instrumentaldadhraṇuṣā dadhraṇvadbhyām dadhraṇvadbhiḥ
Dativedadhraṇuṣe dadhraṇvadbhyām dadhraṇvadbhyaḥ
Ablativedadhraṇuṣaḥ dadhraṇvadbhyām dadhraṇvadbhyaḥ
Genitivedadhraṇuṣaḥ dadhraṇuṣoḥ dadhraṇuṣām
Locativedadhraṇuṣi dadhraṇuṣoḥ dadhraṇvatsu

Compound dadhraṇvat -

Adverb -dadhraṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria