Declension table of ?dhraṇtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhraṇtā | dhraṇte | dhraṇtāḥ |
Vocative | dhraṇte | dhraṇte | dhraṇtāḥ |
Accusative | dhraṇtām | dhraṇte | dhraṇtāḥ |
Instrumental | dhraṇtayā | dhraṇtābhyām | dhraṇtābhiḥ |
Dative | dhraṇtāyai | dhraṇtābhyām | dhraṇtābhyaḥ |
Ablative | dhraṇtāyāḥ | dhraṇtābhyām | dhraṇtābhyaḥ |
Genitive | dhraṇtāyāḥ | dhraṇtayoḥ | dhraṇtānām |
Locative | dhraṇtāyām | dhraṇtayoḥ | dhraṇtāsu |