Declension table of ?dhraṇiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhraṇiṣyat | dhraṇiṣyantī dhraṇiṣyatī | dhraṇiṣyanti |
Vocative | dhraṇiṣyat | dhraṇiṣyantī dhraṇiṣyatī | dhraṇiṣyanti |
Accusative | dhraṇiṣyat | dhraṇiṣyantī dhraṇiṣyatī | dhraṇiṣyanti |
Instrumental | dhraṇiṣyatā | dhraṇiṣyadbhyām | dhraṇiṣyadbhiḥ |
Dative | dhraṇiṣyate | dhraṇiṣyadbhyām | dhraṇiṣyadbhyaḥ |
Ablative | dhraṇiṣyataḥ | dhraṇiṣyadbhyām | dhraṇiṣyadbhyaḥ |
Genitive | dhraṇiṣyataḥ | dhraṇiṣyatoḥ | dhraṇiṣyatām |
Locative | dhraṇiṣyati | dhraṇiṣyatoḥ | dhraṇiṣyatsu |