Declension table of ?dhraṇiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhraṇiṣyantī | dhraṇiṣyantyau | dhraṇiṣyantyaḥ |
Vocative | dhraṇiṣyanti | dhraṇiṣyantyau | dhraṇiṣyantyaḥ |
Accusative | dhraṇiṣyantīm | dhraṇiṣyantyau | dhraṇiṣyantīḥ |
Instrumental | dhraṇiṣyantyā | dhraṇiṣyantībhyām | dhraṇiṣyantībhiḥ |
Dative | dhraṇiṣyantyai | dhraṇiṣyantībhyām | dhraṇiṣyantībhyaḥ |
Ablative | dhraṇiṣyantyāḥ | dhraṇiṣyantībhyām | dhraṇiṣyantībhyaḥ |
Genitive | dhraṇiṣyantyāḥ | dhraṇiṣyantyoḥ | dhraṇiṣyantīnām |
Locative | dhraṇiṣyantyām | dhraṇiṣyantyoḥ | dhraṇiṣyantīṣu |