Declension table of ?dhraṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhraṇiṣyantī dhraṇiṣyantyau dhraṇiṣyantyaḥ
Vocativedhraṇiṣyanti dhraṇiṣyantyau dhraṇiṣyantyaḥ
Accusativedhraṇiṣyantīm dhraṇiṣyantyau dhraṇiṣyantīḥ
Instrumentaldhraṇiṣyantyā dhraṇiṣyantībhyām dhraṇiṣyantībhiḥ
Dativedhraṇiṣyantyai dhraṇiṣyantībhyām dhraṇiṣyantībhyaḥ
Ablativedhraṇiṣyantyāḥ dhraṇiṣyantībhyām dhraṇiṣyantībhyaḥ
Genitivedhraṇiṣyantyāḥ dhraṇiṣyantyoḥ dhraṇiṣyantīnām
Locativedhraṇiṣyantyām dhraṇiṣyantyoḥ dhraṇiṣyantīṣu

Compound dhraṇiṣyanti - dhraṇiṣyantī -

Adverb -dhraṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria