Declension table of ?dhraṇtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhraṇtaḥ | dhraṇtau | dhraṇtāḥ |
Vocative | dhraṇta | dhraṇtau | dhraṇtāḥ |
Accusative | dhraṇtam | dhraṇtau | dhraṇtān |
Instrumental | dhraṇtena | dhraṇtābhyām | dhraṇtaiḥ dhraṇtebhiḥ |
Dative | dhraṇtāya | dhraṇtābhyām | dhraṇtebhyaḥ |
Ablative | dhraṇtāt | dhraṇtābhyām | dhraṇtebhyaḥ |
Genitive | dhraṇtasya | dhraṇtayoḥ | dhraṇtānām |
Locative | dhraṇte | dhraṇtayoḥ | dhraṇteṣu |