Declension table of ?dhraṇta

Deva

MasculineSingularDualPlural
Nominativedhraṇtaḥ dhraṇtau dhraṇtāḥ
Vocativedhraṇta dhraṇtau dhraṇtāḥ
Accusativedhraṇtam dhraṇtau dhraṇtān
Instrumentaldhraṇtena dhraṇtābhyām dhraṇtaiḥ dhraṇtebhiḥ
Dativedhraṇtāya dhraṇtābhyām dhraṇtebhyaḥ
Ablativedhraṇtāt dhraṇtābhyām dhraṇtebhyaḥ
Genitivedhraṇtasya dhraṇtayoḥ dhraṇtānām
Locativedhraṇte dhraṇtayoḥ dhraṇteṣu

Compound dhraṇta -

Adverb -dhraṇtam -dhraṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria