Declension table of ?dhraṇantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhraṇantī | dhraṇantyau | dhraṇantyaḥ |
Vocative | dhraṇanti | dhraṇantyau | dhraṇantyaḥ |
Accusative | dhraṇantīm | dhraṇantyau | dhraṇantīḥ |
Instrumental | dhraṇantyā | dhraṇantībhyām | dhraṇantībhiḥ |
Dative | dhraṇantyai | dhraṇantībhyām | dhraṇantībhyaḥ |
Ablative | dhraṇantyāḥ | dhraṇantībhyām | dhraṇantībhyaḥ |
Genitive | dhraṇantyāḥ | dhraṇantyoḥ | dhraṇantīnām |
Locative | dhraṇantyām | dhraṇantyoḥ | dhraṇantīṣu |