तिङन्तावली ?ध्रण्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रणति
ध्रणतः
ध्रणन्ति
मध्यम
ध्रणसि
ध्रणथः
ध्रणथ
उत्तम
ध्रणामि
ध्रणावः
ध्रणामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रणते
ध्रणेते
ध्रणन्ते
मध्यम
ध्रणसे
ध्रणेथे
ध्रणध्वे
उत्तम
ध्रणे
ध्रणावहे
ध्रणामहे
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रण्यते
ध्रण्येते
ध्रण्यन्ते
मध्यम
ध्रण्यसे
ध्रण्येथे
ध्रण्यध्वे
उत्तम
ध्रण्ये
ध्रण्यावहे
ध्रण्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अध्रणत्
अध्रणताम्
अध्रणन्
मध्यम
अध्रणः
अध्रणतम्
अध्रणत
उत्तम
अध्रणम्
अध्रणाव
अध्रणाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अध्रणत
अध्रणेताम्
अध्रणन्त
मध्यम
अध्रणथाः
अध्रणेथाम्
अध्रणध्वम्
उत्तम
अध्रणे
अध्रणावहि
अध्रणामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अध्रण्यत
अध्रण्येताम्
अध्रण्यन्त
मध्यम
अध्रण्यथाः
अध्रण्येथाम्
अध्रण्यध्वम्
उत्तम
अध्रण्ये
अध्रण्यावहि
अध्रण्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रणेत्
ध्रणेताम्
ध्रणेयुः
मध्यम
ध्रणेः
ध्रणेतम्
ध्रणेत
उत्तम
ध्रणेयम्
ध्रणेव
ध्रणेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रणेत
ध्रणेयाताम्
ध्रणेरन्
मध्यम
ध्रणेथाः
ध्रणेयाथाम्
ध्रणेध्वम्
उत्तम
ध्रणेय
ध्रणेवहि
ध्रणेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रण्येत
ध्रण्येयाताम्
ध्रण्येरन्
मध्यम
ध्रण्येथाः
ध्रण्येयाथाम्
ध्रण्येध्वम्
उत्तम
ध्रण्येय
ध्रण्येवहि
ध्रण्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रणतु
ध्रणताम्
ध्रणन्तु
मध्यम
ध्रण
ध्रणतम्
ध्रणत
उत्तम
ध्रणानि
ध्रणाव
ध्रणाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रणताम्
ध्रणेताम्
ध्रणन्ताम्
मध्यम
ध्रणस्व
ध्रणेथाम्
ध्रणध्वम्
उत्तम
ध्रणै
ध्रणावहै
ध्रणामहै
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रण्यताम्
ध्रण्येताम्
ध्रण्यन्ताम्
मध्यम
ध्रण्यस्व
ध्रण्येथाम्
ध्रण्यध्वम्
उत्तम
ध्रण्यै
ध्रण्यावहै
ध्रण्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रणिष्यति
ध्रणिष्यतः
ध्रणिष्यन्ति
मध्यम
ध्रणिष्यसि
ध्रणिष्यथः
ध्रणिष्यथ
उत्तम
ध्रणिष्यामि
ध्रणिष्यावः
ध्रणिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रणिष्यते
ध्रणिष्येते
ध्रणिष्यन्ते
मध्यम
ध्रणिष्यसे
ध्रणिष्येथे
ध्रणिष्यध्वे
उत्तम
ध्रणिष्ये
ध्रणिष्यावहे
ध्रणिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रणिता
ध्रणितारौ
ध्रणितारः
मध्यम
ध्रणितासि
ध्रणितास्थः
ध्रणितास्थ
उत्तम
ध्रणितास्मि
ध्रणितास्वः
ध्रणितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दध्राण
दध्रणतुः
दध्रणुः
मध्यम
दध्रणिथ
दध्रणथुः
दध्रण
उत्तम
दध्राण
दध्रण
दध्रणिव
दध्रणिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दध्रणे
दध्रणाते
दध्रणिरे
मध्यम
दध्रणिषे
दध्रणाथे
दध्रणिध्वे
उत्तम
दध्रणे
दध्रणिवहे
दध्रणिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रण्यात्
ध्रण्यास्ताम्
ध्रण्यासुः
मध्यम
ध्रण्याः
ध्रण्यास्तम्
ध्रण्यास्त
उत्तम
ध्रण्यासम्
ध्रण्यास्व
ध्रण्यास्म
कृदन्त
क्त
ध्रण्त
m.
n.
ध्रण्ता
f.
क्तवतु
ध्रण्तवत्
m.
n.
ध्रण्तवती
f.
शतृ
ध्रणत्
m.
n.
ध्रणन्ती
f.
शानच्
ध्रणमान
m.
n.
ध्रणमाना
f.
शानच् कर्मणि
ध्रण्यमान
m.
n.
ध्रण्यमाना
f.
लुडादेश पर
ध्रणिष्यत्
m.
n.
ध्रणिष्यन्ती
f.
लुडादेश आत्म
ध्रणिष्यमाण
m.
n.
ध्रणिष्यमाणा
f.
तव्य
ध्रणितव्य
m.
n.
ध्रणितव्या
f.
यत्
ध्राण्य
m.
n.
ध्राण्या
f.
अनीयर्
ध्रणनीय
m.
n.
ध्रणनीया
f.
लिडादेश पर
दध्रण्वस्
m.
n.
दध्रणुषी
f.
लिडादेश आत्म
दध्रणान
m.
n.
दध्रणाना
f.
अव्यय
तुमुन्
ध्रणितुम्
क्त्वा
ध्रण्त्वा
ल्यप्
॰ध्रण्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025