Declension table of ?dhraṇitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhraṇitavyam | dhraṇitavye | dhraṇitavyāni |
Vocative | dhraṇitavya | dhraṇitavye | dhraṇitavyāni |
Accusative | dhraṇitavyam | dhraṇitavye | dhraṇitavyāni |
Instrumental | dhraṇitavyena | dhraṇitavyābhyām | dhraṇitavyaiḥ |
Dative | dhraṇitavyāya | dhraṇitavyābhyām | dhraṇitavyebhyaḥ |
Ablative | dhraṇitavyāt | dhraṇitavyābhyām | dhraṇitavyebhyaḥ |
Genitive | dhraṇitavyasya | dhraṇitavyayoḥ | dhraṇitavyānām |
Locative | dhraṇitavye | dhraṇitavyayoḥ | dhraṇitavyeṣu |