Conjugation tables of dhi

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhiyāmi dhiyāvaḥ dhiyāmaḥ
Seconddhiyasi dhiyathaḥ dhiyatha
Thirddhiyati dhiyataḥ dhiyanti


MiddleSingularDualPlural
Firstdhiye dhiyāvahe dhiyāmahe
Seconddhiyase dhiyethe dhiyadhve
Thirddhiyate dhiyete dhiyante


PassiveSingularDualPlural
Firstdhīye dhīyāvahe dhīyāmahe
Seconddhīyase dhīyethe dhīyadhve
Thirddhīyate dhīyete dhīyante


Imperfect

ActiveSingularDualPlural
Firstadhiyam adhiyāva adhiyāma
Secondadhiyaḥ adhiyatam adhiyata
Thirdadhiyat adhiyatām adhiyan


MiddleSingularDualPlural
Firstadhiye adhiyāvahi adhiyāmahi
Secondadhiyathāḥ adhiyethām adhiyadhvam
Thirdadhiyata adhiyetām adhiyanta


PassiveSingularDualPlural
Firstadhīye adhīyāvahi adhīyāmahi
Secondadhīyathāḥ adhīyethām adhīyadhvam
Thirdadhīyata adhīyetām adhīyanta


Optative

ActiveSingularDualPlural
Firstdhiyeyam dhiyeva dhiyema
Seconddhiyeḥ dhiyetam dhiyeta
Thirddhiyet dhiyetām dhiyeyuḥ


MiddleSingularDualPlural
Firstdhiyeya dhiyevahi dhiyemahi
Seconddhiyethāḥ dhiyeyāthām dhiyedhvam
Thirddhiyeta dhiyeyātām dhiyeran


PassiveSingularDualPlural
Firstdhīyeya dhīyevahi dhīyemahi
Seconddhīyethāḥ dhīyeyāthām dhīyedhvam
Thirddhīyeta dhīyeyātām dhīyeran


Imperative

ActiveSingularDualPlural
Firstdhiyāni dhiyāva dhiyāma
Seconddhiya dhiyatam dhiyata
Thirddhiyatu dhiyatām dhiyantu


MiddleSingularDualPlural
Firstdhiyai dhiyāvahai dhiyāmahai
Seconddhiyasva dhiyethām dhiyadhvam
Thirddhiyatām dhiyetām dhiyantām


PassiveSingularDualPlural
Firstdhīyai dhīyāvahai dhīyāmahai
Seconddhīyasva dhīyethām dhīyadhvam
Thirddhīyatām dhīyetām dhīyantām


Future

ActiveSingularDualPlural
Firstdheṣyāmi dheṣyāvaḥ dheṣyāmaḥ
Seconddheṣyasi dheṣyathaḥ dheṣyatha
Thirddheṣyati dheṣyataḥ dheṣyanti


MiddleSingularDualPlural
Firstdheṣye dheṣyāvahe dheṣyāmahe
Seconddheṣyase dheṣyethe dheṣyadhve
Thirddheṣyate dheṣyete dheṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhetāsmi dhetāsvaḥ dhetāsmaḥ
Seconddhetāsi dhetāsthaḥ dhetāstha
Thirddhetā dhetārau dhetāraḥ


Perfect

ActiveSingularDualPlural
Firstdidhāya didhaya didhyiva didhayiva didhyima didhayima
Seconddidhetha didhayitha didhyathuḥ didhya
Thirddidhāya didhyatuḥ didhyuḥ


MiddleSingularDualPlural
Firstdidhye didhyivahe didhyimahe
Seconddidhyiṣe didhyāthe didhyidhve
Thirddidhye didhyāte didhyire


Benedictive

ActiveSingularDualPlural
Firstdhīyāsam dhīyāsva dhīyāsma
Seconddhīyāḥ dhīyāstam dhīyāsta
Thirddhīyāt dhīyāstām dhīyāsuḥ

Participles

Past Passive Participle
dhīta m. n. dhītā f.

Past Active Participle
dhītavat m. n. dhītavatī f.

Present Active Participle
dhiyat m. n. dhiyantī f.

Present Middle Participle
dhiyamāna m. n. dhiyamānā f.

Present Passive Participle
dhīyamāna m. n. dhīyamānā f.

Future Active Participle
dheṣyat m. n. dheṣyantī f.

Future Middle Participle
dheṣyamāṇa m. n. dheṣyamāṇā f.

Future Passive Participle
dhetavya m. n. dhetavyā f.

Future Passive Participle
dheya m. n. dheyā f.

Future Passive Participle
dhayanīya m. n. dhayanīyā f.

Perfect Active Participle
didhivas m. n. didhyuṣī f.

Perfect Middle Participle
didhyāna m. n. didhyānā f.

Indeclinable forms

Infinitive
dhetum

Absolutive
dhītvā

Absolutive
-dhītya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria