तिङन्तावली
धि
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धियति
धियतः
धियन्ति
मध्यम
धियसि
धियथः
धियथ
उत्तम
धियामि
धियावः
धियामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धियते
धियेते
धियन्ते
मध्यम
धियसे
धियेथे
धियध्वे
उत्तम
धिये
धियावहे
धियामहे
कर्मणि
एक
द्वि
बहु
प्रथम
धीयते
धीयेते
धीयन्ते
मध्यम
धीयसे
धीयेथे
धीयध्वे
उत्तम
धीये
धीयावहे
धीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अधियत्
अधियताम्
अधियन्
मध्यम
अधियः
अधियतम्
अधियत
उत्तम
अधियम्
अधियाव
अधियाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अधियत
अधियेताम्
अधियन्त
मध्यम
अधियथाः
अधियेथाम्
अधियध्वम्
उत्तम
अधिये
अधियावहि
अधियामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अधीयत
अधीयेताम्
अधीयन्त
मध्यम
अधीयथाः
अधीयेथाम्
अधीयध्वम्
उत्तम
अधीये
अधीयावहि
अधीयामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धियेत्
धियेताम्
धियेयुः
मध्यम
धियेः
धियेतम्
धियेत
उत्तम
धियेयम्
धियेव
धियेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धियेत
धियेयाताम्
धियेरन्
मध्यम
धियेथाः
धियेयाथाम्
धियेध्वम्
उत्तम
धियेय
धियेवहि
धियेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
धीयेत
धीयेयाताम्
धीयेरन्
मध्यम
धीयेथाः
धीयेयाथाम्
धीयेध्वम्
उत्तम
धीयेय
धीयेवहि
धीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धियतु
धियताम्
धियन्तु
मध्यम
धिय
धियतम्
धियत
उत्तम
धियानि
धियाव
धियाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धियताम्
धियेताम्
धियन्ताम्
मध्यम
धियस्व
धियेथाम्
धियध्वम्
उत्तम
धियै
धियावहै
धियामहै
कर्मणि
एक
द्वि
बहु
प्रथम
धीयताम्
धीयेताम्
धीयन्ताम्
मध्यम
धीयस्व
धीयेथाम्
धीयध्वम्
उत्तम
धीयै
धीयावहै
धीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धेष्यति
धेष्यतः
धेष्यन्ति
मध्यम
धेष्यसि
धेष्यथः
धेष्यथ
उत्तम
धेष्यामि
धेष्यावः
धेष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धेष्यते
धेष्येते
धेष्यन्ते
मध्यम
धेष्यसे
धेष्येथे
धेष्यध्वे
उत्तम
धेष्ये
धेष्यावहे
धेष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धेता
धेतारौ
धेतारः
मध्यम
धेतासि
धेतास्थः
धेतास्थ
उत्तम
धेतास्मि
धेतास्वः
धेतास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दिधाय
दिध्यतुः
दिध्युः
मध्यम
दिधेथ
दिधयिथ
दिध्यथुः
दिध्य
उत्तम
दिधाय
दिधय
दिध्यिव
दिधयिव
दिध्यिम
दिधयिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिध्ये
दिध्याते
दिध्यिरे
मध्यम
दिध्यिषे
दिध्याथे
दिध्यिध्वे
उत्तम
दिध्ये
दिध्यिवहे
दिध्यिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धीयात्
धीयास्ताम्
धीयासुः
मध्यम
धीयाः
धीयास्तम्
धीयास्त
उत्तम
धीयासम्
धीयास्व
धीयास्म
कृदन्त
क्त
धीत
m.
n.
धीता
f.
क्तवतु
धीतवत्
m.
n.
धीतवती
f.
शतृ
धियत्
m.
n.
धियन्ती
f.
शानच्
धियमान
m.
n.
धियमाना
f.
शानच् कर्मणि
धीयमान
m.
n.
धीयमाना
f.
लुडादेश पर
धेष्यत्
m.
n.
धेष्यन्ती
f.
लुडादेश आत्म
धेष्यमाण
m.
n.
धेष्यमाणा
f.
तव्य
धेतव्य
m.
n.
धेतव्या
f.
यत्
धेय
m.
n.
धेया
f.
अनीयर्
धयनीय
m.
n.
धयनीया
f.
लिडादेश पर
दिधिवस्
m.
n.
दिध्युषी
f.
लिडादेश आत्म
दिध्यान
m.
n.
दिध्याना
f.
अव्यय
तुमुन्
धेतुम्
क्त्वा
धीत्वा
ल्यप्
॰धीत्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023