Declension table of ?dhiyantī

Deva

FeminineSingularDualPlural
Nominativedhiyantī dhiyantyau dhiyantyaḥ
Vocativedhiyanti dhiyantyau dhiyantyaḥ
Accusativedhiyantīm dhiyantyau dhiyantīḥ
Instrumentaldhiyantyā dhiyantībhyām dhiyantībhiḥ
Dativedhiyantyai dhiyantībhyām dhiyantībhyaḥ
Ablativedhiyantyāḥ dhiyantībhyām dhiyantībhyaḥ
Genitivedhiyantyāḥ dhiyantyoḥ dhiyantīnām
Locativedhiyantyām dhiyantyoḥ dhiyantīṣu

Compound dhiyanti - dhiyantī -

Adverb -dhiyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria