Declension table of ?dhiyamānā

Deva

FeminineSingularDualPlural
Nominativedhiyamānā dhiyamāne dhiyamānāḥ
Vocativedhiyamāne dhiyamāne dhiyamānāḥ
Accusativedhiyamānām dhiyamāne dhiyamānāḥ
Instrumentaldhiyamānayā dhiyamānābhyām dhiyamānābhiḥ
Dativedhiyamānāyai dhiyamānābhyām dhiyamānābhyaḥ
Ablativedhiyamānāyāḥ dhiyamānābhyām dhiyamānābhyaḥ
Genitivedhiyamānāyāḥ dhiyamānayoḥ dhiyamānānām
Locativedhiyamānāyām dhiyamānayoḥ dhiyamānāsu

Adverb -dhiyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria