Declension table of dhetavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhetavyam | dhetavye | dhetavyāni |
Vocative | dhetavya | dhetavye | dhetavyāni |
Accusative | dhetavyam | dhetavye | dhetavyāni |
Instrumental | dhetavyena | dhetavyābhyām | dhetavyaiḥ |
Dative | dhetavyāya | dhetavyābhyām | dhetavyebhyaḥ |
Ablative | dhetavyāt | dhetavyābhyām | dhetavyebhyaḥ |
Genitive | dhetavyasya | dhetavyayoḥ | dhetavyānām |
Locative | dhetavye | dhetavyayoḥ | dhetavyeṣu |