Declension table of ?dhetavya

Deva

NeuterSingularDualPlural
Nominativedhetavyam dhetavye dhetavyāni
Vocativedhetavya dhetavye dhetavyāni
Accusativedhetavyam dhetavye dhetavyāni
Instrumentaldhetavyena dhetavyābhyām dhetavyaiḥ
Dativedhetavyāya dhetavyābhyām dhetavyebhyaḥ
Ablativedhetavyāt dhetavyābhyām dhetavyebhyaḥ
Genitivedhetavyasya dhetavyayoḥ dhetavyānām
Locativedhetavye dhetavyayoḥ dhetavyeṣu

Compound dhetavya -

Adverb -dhetavyam -dhetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria