Declension table of ?dhītavat

Deva

MasculineSingularDualPlural
Nominativedhītavān dhītavantau dhītavantaḥ
Vocativedhītavan dhītavantau dhītavantaḥ
Accusativedhītavantam dhītavantau dhītavataḥ
Instrumentaldhītavatā dhītavadbhyām dhītavadbhiḥ
Dativedhītavate dhītavadbhyām dhītavadbhyaḥ
Ablativedhītavataḥ dhītavadbhyām dhītavadbhyaḥ
Genitivedhītavataḥ dhītavatoḥ dhītavatām
Locativedhītavati dhītavatoḥ dhītavatsu

Compound dhītavat -

Adverb -dhītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria