Declension table of ?dheṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedheṣyamāṇā dheṣyamāṇe dheṣyamāṇāḥ
Vocativedheṣyamāṇe dheṣyamāṇe dheṣyamāṇāḥ
Accusativedheṣyamāṇām dheṣyamāṇe dheṣyamāṇāḥ
Instrumentaldheṣyamāṇayā dheṣyamāṇābhyām dheṣyamāṇābhiḥ
Dativedheṣyamāṇāyai dheṣyamāṇābhyām dheṣyamāṇābhyaḥ
Ablativedheṣyamāṇāyāḥ dheṣyamāṇābhyām dheṣyamāṇābhyaḥ
Genitivedheṣyamāṇāyāḥ dheṣyamāṇayoḥ dheṣyamāṇānām
Locativedheṣyamāṇāyām dheṣyamāṇayoḥ dheṣyamāṇāsu

Adverb -dheṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria