Declension table of ?didhivas

Deva

MasculineSingularDualPlural
Nominativedidhivān didhivāṃsau didhivāṃsaḥ
Vocativedidhivan didhivāṃsau didhivāṃsaḥ
Accusativedidhivāṃsam didhivāṃsau didhuṣaḥ
Instrumentaldidhuṣā didhivadbhyām didhivadbhiḥ
Dativedidhuṣe didhivadbhyām didhivadbhyaḥ
Ablativedidhuṣaḥ didhivadbhyām didhivadbhyaḥ
Genitivedidhuṣaḥ didhuṣoḥ didhuṣām
Locativedidhuṣi didhuṣoḥ didhivatsu

Compound didhivat -

Adverb -didhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria