Conjugation tables of cumb

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcumbayāmi cumbayāvaḥ cumbayāmaḥ
Secondcumbayasi cumbayathaḥ cumbayatha
Thirdcumbayati cumbayataḥ cumbayanti


PassiveSingularDualPlural
Firstcumbye cumbyāvahe cumbyāmahe
Secondcumbyase cumbyethe cumbyadhve
Thirdcumbyate cumbyete cumbyante


Imperfect

ActiveSingularDualPlural
Firstacumbayam acumbayāva acumbayāma
Secondacumbayaḥ acumbayatam acumbayata
Thirdacumbayat acumbayatām acumbayan


PassiveSingularDualPlural
Firstacumbye acumbyāvahi acumbyāmahi
Secondacumbyathāḥ acumbyethām acumbyadhvam
Thirdacumbyata acumbyetām acumbyanta


Optative

ActiveSingularDualPlural
Firstcumbayeyam cumbayeva cumbayema
Secondcumbayeḥ cumbayetam cumbayeta
Thirdcumbayet cumbayetām cumbayeyuḥ


PassiveSingularDualPlural
Firstcumbyeya cumbyevahi cumbyemahi
Secondcumbyethāḥ cumbyeyāthām cumbyedhvam
Thirdcumbyeta cumbyeyātām cumbyeran


Imperative

ActiveSingularDualPlural
Firstcumbayāni cumbayāva cumbayāma
Secondcumbaya cumbayatam cumbayata
Thirdcumbayatu cumbayatām cumbayantu


PassiveSingularDualPlural
Firstcumbyai cumbyāvahai cumbyāmahai
Secondcumbyasva cumbyethām cumbyadhvam
Thirdcumbyatām cumbyetām cumbyantām


Future

ActiveSingularDualPlural
Firstcumbayiṣyāmi cumbayiṣyāvaḥ cumbayiṣyāmaḥ
Secondcumbayiṣyasi cumbayiṣyathaḥ cumbayiṣyatha
Thirdcumbayiṣyati cumbayiṣyataḥ cumbayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstcumbayitāsmi cumbayitāsvaḥ cumbayitāsmaḥ
Secondcumbayitāsi cumbayitāsthaḥ cumbayitāstha
Thirdcumbayitā cumbayitārau cumbayitāraḥ

Participles

Past Passive Participle
cumbita m. n. cumbitā f.

Past Active Participle
cumbitavat m. n. cumbitavatī f.

Present Active Participle
cumbayat m. n. cumbayantī f.

Present Passive Participle
cumbyamāna m. n. cumbyamānā f.

Future Active Participle
cumbayiṣyat m. n. cumbayiṣyantī f.

Future Passive Participle
cumbayitavya m. n. cumbayitavyā f.

Future Passive Participle
cumbya m. n. cumbyā f.

Future Passive Participle
cumbanīya m. n. cumbanīyā f.

Indeclinable forms

Infinitive
cumbayitum

Absolutive
cumbayitvā

Absolutive
-cumbya

Periphrastic Perfect
cumbayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria