Declension table of ?cumbayat

Deva

NeuterSingularDualPlural
Nominativecumbayat cumbayantī cumbayatī cumbayanti
Vocativecumbayat cumbayantī cumbayatī cumbayanti
Accusativecumbayat cumbayantī cumbayatī cumbayanti
Instrumentalcumbayatā cumbayadbhyām cumbayadbhiḥ
Dativecumbayate cumbayadbhyām cumbayadbhyaḥ
Ablativecumbayataḥ cumbayadbhyām cumbayadbhyaḥ
Genitivecumbayataḥ cumbayatoḥ cumbayatām
Locativecumbayati cumbayatoḥ cumbayatsu

Adverb -cumbayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria