Declension table of ?cumbayiṣyat

Deva

MasculineSingularDualPlural
Nominativecumbayiṣyan cumbayiṣyantau cumbayiṣyantaḥ
Vocativecumbayiṣyan cumbayiṣyantau cumbayiṣyantaḥ
Accusativecumbayiṣyantam cumbayiṣyantau cumbayiṣyataḥ
Instrumentalcumbayiṣyatā cumbayiṣyadbhyām cumbayiṣyadbhiḥ
Dativecumbayiṣyate cumbayiṣyadbhyām cumbayiṣyadbhyaḥ
Ablativecumbayiṣyataḥ cumbayiṣyadbhyām cumbayiṣyadbhyaḥ
Genitivecumbayiṣyataḥ cumbayiṣyatoḥ cumbayiṣyatām
Locativecumbayiṣyati cumbayiṣyatoḥ cumbayiṣyatsu

Compound cumbayiṣyat -

Adverb -cumbayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria