Declension table of ?cumbayiṣyat

Deva

NeuterSingularDualPlural
Nominativecumbayiṣyat cumbayiṣyantī cumbayiṣyatī cumbayiṣyanti
Vocativecumbayiṣyat cumbayiṣyantī cumbayiṣyatī cumbayiṣyanti
Accusativecumbayiṣyat cumbayiṣyantī cumbayiṣyatī cumbayiṣyanti
Instrumentalcumbayiṣyatā cumbayiṣyadbhyām cumbayiṣyadbhiḥ
Dativecumbayiṣyate cumbayiṣyadbhyām cumbayiṣyadbhyaḥ
Ablativecumbayiṣyataḥ cumbayiṣyadbhyām cumbayiṣyadbhyaḥ
Genitivecumbayiṣyataḥ cumbayiṣyatoḥ cumbayiṣyatām
Locativecumbayiṣyati cumbayiṣyatoḥ cumbayiṣyatsu

Adverb -cumbayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria