Declension table of ?cumbayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecumbayiṣyantī cumbayiṣyantyau cumbayiṣyantyaḥ
Vocativecumbayiṣyanti cumbayiṣyantyau cumbayiṣyantyaḥ
Accusativecumbayiṣyantīm cumbayiṣyantyau cumbayiṣyantīḥ
Instrumentalcumbayiṣyantyā cumbayiṣyantībhyām cumbayiṣyantībhiḥ
Dativecumbayiṣyantyai cumbayiṣyantībhyām cumbayiṣyantībhyaḥ
Ablativecumbayiṣyantyāḥ cumbayiṣyantībhyām cumbayiṣyantībhyaḥ
Genitivecumbayiṣyantyāḥ cumbayiṣyantyoḥ cumbayiṣyantīnām
Locativecumbayiṣyantyām cumbayiṣyantyoḥ cumbayiṣyantīṣu

Compound cumbayiṣyanti - cumbayiṣyantī -

Adverb -cumbayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria