Declension table of ?cumbyamānā

Deva

FeminineSingularDualPlural
Nominativecumbyamānā cumbyamāne cumbyamānāḥ
Vocativecumbyamāne cumbyamāne cumbyamānāḥ
Accusativecumbyamānām cumbyamāne cumbyamānāḥ
Instrumentalcumbyamānayā cumbyamānābhyām cumbyamānābhiḥ
Dativecumbyamānāyai cumbyamānābhyām cumbyamānābhyaḥ
Ablativecumbyamānāyāḥ cumbyamānābhyām cumbyamānābhyaḥ
Genitivecumbyamānāyāḥ cumbyamānayoḥ cumbyamānānām
Locativecumbyamānāyām cumbyamānayoḥ cumbyamānāsu

Adverb -cumbyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria