Declension table of ?cumbanīya

Deva

MasculineSingularDualPlural
Nominativecumbanīyaḥ cumbanīyau cumbanīyāḥ
Vocativecumbanīya cumbanīyau cumbanīyāḥ
Accusativecumbanīyam cumbanīyau cumbanīyān
Instrumentalcumbanīyena cumbanīyābhyām cumbanīyaiḥ cumbanīyebhiḥ
Dativecumbanīyāya cumbanīyābhyām cumbanīyebhyaḥ
Ablativecumbanīyāt cumbanīyābhyām cumbanīyebhyaḥ
Genitivecumbanīyasya cumbanīyayoḥ cumbanīyānām
Locativecumbanīye cumbanīyayoḥ cumbanīyeṣu

Compound cumbanīya -

Adverb -cumbanīyam -cumbanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria