Declension table of ?cumbanīya

Deva

NeuterSingularDualPlural
Nominativecumbanīyam cumbanīye cumbanīyāni
Vocativecumbanīya cumbanīye cumbanīyāni
Accusativecumbanīyam cumbanīye cumbanīyāni
Instrumentalcumbanīyena cumbanīyābhyām cumbanīyaiḥ
Dativecumbanīyāya cumbanīyābhyām cumbanīyebhyaḥ
Ablativecumbanīyāt cumbanīyābhyām cumbanīyebhyaḥ
Genitivecumbanīyasya cumbanīyayoḥ cumbanīyānām
Locativecumbanīye cumbanīyayoḥ cumbanīyeṣu

Compound cumbanīya -

Adverb -cumbanīyam -cumbanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria