Declension table of ?cumbayat

Deva

MasculineSingularDualPlural
Nominativecumbayan cumbayantau cumbayantaḥ
Vocativecumbayan cumbayantau cumbayantaḥ
Accusativecumbayantam cumbayantau cumbayataḥ
Instrumentalcumbayatā cumbayadbhyām cumbayadbhiḥ
Dativecumbayate cumbayadbhyām cumbayadbhyaḥ
Ablativecumbayataḥ cumbayadbhyām cumbayadbhyaḥ
Genitivecumbayataḥ cumbayatoḥ cumbayatām
Locativecumbayati cumbayatoḥ cumbayatsu

Compound cumbayat -

Adverb -cumbayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria