Conjugation tables of ?caṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcaṣāmi caṣāvaḥ caṣāmaḥ
Secondcaṣasi caṣathaḥ caṣatha
Thirdcaṣati caṣataḥ caṣanti


MiddleSingularDualPlural
Firstcaṣe caṣāvahe caṣāmahe
Secondcaṣase caṣethe caṣadhve
Thirdcaṣate caṣete caṣante


PassiveSingularDualPlural
Firstcaṣye caṣyāvahe caṣyāmahe
Secondcaṣyase caṣyethe caṣyadhve
Thirdcaṣyate caṣyete caṣyante


Imperfect

ActiveSingularDualPlural
Firstacaṣam acaṣāva acaṣāma
Secondacaṣaḥ acaṣatam acaṣata
Thirdacaṣat acaṣatām acaṣan


MiddleSingularDualPlural
Firstacaṣe acaṣāvahi acaṣāmahi
Secondacaṣathāḥ acaṣethām acaṣadhvam
Thirdacaṣata acaṣetām acaṣanta


PassiveSingularDualPlural
Firstacaṣye acaṣyāvahi acaṣyāmahi
Secondacaṣyathāḥ acaṣyethām acaṣyadhvam
Thirdacaṣyata acaṣyetām acaṣyanta


Optative

ActiveSingularDualPlural
Firstcaṣeyam caṣeva caṣema
Secondcaṣeḥ caṣetam caṣeta
Thirdcaṣet caṣetām caṣeyuḥ


MiddleSingularDualPlural
Firstcaṣeya caṣevahi caṣemahi
Secondcaṣethāḥ caṣeyāthām caṣedhvam
Thirdcaṣeta caṣeyātām caṣeran


PassiveSingularDualPlural
Firstcaṣyeya caṣyevahi caṣyemahi
Secondcaṣyethāḥ caṣyeyāthām caṣyedhvam
Thirdcaṣyeta caṣyeyātām caṣyeran


Imperative

ActiveSingularDualPlural
Firstcaṣāṇi caṣāva caṣāma
Secondcaṣa caṣatam caṣata
Thirdcaṣatu caṣatām caṣantu


MiddleSingularDualPlural
Firstcaṣai caṣāvahai caṣāmahai
Secondcaṣasva caṣethām caṣadhvam
Thirdcaṣatām caṣetām caṣantām


PassiveSingularDualPlural
Firstcaṣyai caṣyāvahai caṣyāmahai
Secondcaṣyasva caṣyethām caṣyadhvam
Thirdcaṣyatām caṣyetām caṣyantām


Future

ActiveSingularDualPlural
Firstcaṣiṣyāmi caṣiṣyāvaḥ caṣiṣyāmaḥ
Secondcaṣiṣyasi caṣiṣyathaḥ caṣiṣyatha
Thirdcaṣiṣyati caṣiṣyataḥ caṣiṣyanti


MiddleSingularDualPlural
Firstcaṣiṣye caṣiṣyāvahe caṣiṣyāmahe
Secondcaṣiṣyase caṣiṣyethe caṣiṣyadhve
Thirdcaṣiṣyate caṣiṣyete caṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcaṣitāsmi caṣitāsvaḥ caṣitāsmaḥ
Secondcaṣitāsi caṣitāsthaḥ caṣitāstha
Thirdcaṣitā caṣitārau caṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāṣa cacaṣa ceṣiva ceṣima
Secondceṣitha cacaṣṭha ceṣathuḥ ceṣa
Thirdcacāṣa ceṣatuḥ ceṣuḥ


MiddleSingularDualPlural
Firstceṣe ceṣivahe ceṣimahe
Secondceṣiṣe ceṣāthe ceṣidhve
Thirdceṣe ceṣāte ceṣire


Benedictive

ActiveSingularDualPlural
Firstcaṣyāsam caṣyāsva caṣyāsma
Secondcaṣyāḥ caṣyāstam caṣyāsta
Thirdcaṣyāt caṣyāstām caṣyāsuḥ

Participles

Past Passive Participle
caṣṭa m. n. caṣṭā f.

Past Active Participle
caṣṭavat m. n. caṣṭavatī f.

Present Active Participle
caṣat m. n. caṣantī f.

Present Middle Participle
caṣamāṇa m. n. caṣamāṇā f.

Present Passive Participle
caṣyamāṇa m. n. caṣyamāṇā f.

Future Active Participle
caṣiṣyat m. n. caṣiṣyantī f.

Future Middle Participle
caṣiṣyamāṇa m. n. caṣiṣyamāṇā f.

Future Passive Participle
caṣitavya m. n. caṣitavyā f.

Future Passive Participle
cāṣya m. n. cāṣyā f.

Future Passive Participle
caṣaṇīya m. n. caṣaṇīyā f.

Perfect Active Participle
ceṣivas m. n. ceṣuṣī f.

Perfect Middle Participle
ceṣāṇa m. n. ceṣāṇā f.

Indeclinable forms

Infinitive
caṣitum

Absolutive
caṣṭvā

Absolutive
-caṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria