Declension table of ?caṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecaṣyamāṇam caṣyamāṇe caṣyamāṇāni
Vocativecaṣyamāṇa caṣyamāṇe caṣyamāṇāni
Accusativecaṣyamāṇam caṣyamāṇe caṣyamāṇāni
Instrumentalcaṣyamāṇena caṣyamāṇābhyām caṣyamāṇaiḥ
Dativecaṣyamāṇāya caṣyamāṇābhyām caṣyamāṇebhyaḥ
Ablativecaṣyamāṇāt caṣyamāṇābhyām caṣyamāṇebhyaḥ
Genitivecaṣyamāṇasya caṣyamāṇayoḥ caṣyamāṇānām
Locativecaṣyamāṇe caṣyamāṇayoḥ caṣyamāṇeṣu

Compound caṣyamāṇa -

Adverb -caṣyamāṇam -caṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria