तिङन्तावली ?चष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचषति चषतः चषन्ति
मध्यमचषसि चषथः चषथ
उत्तमचषामि चषावः चषामः


आत्मनेपदेएकद्विबहु
प्रथमचषते चषेते चषन्ते
मध्यमचषसे चषेथे चषध्वे
उत्तमचषे चषावहे चषामहे


कर्मणिएकद्विबहु
प्रथमचष्यते चष्येते चष्यन्ते
मध्यमचष्यसे चष्येथे चष्यध्वे
उत्तमचष्ये चष्यावहे चष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचषत् अचषताम् अचषन्
मध्यमअचषः अचषतम् अचषत
उत्तमअचषम् अचषाव अचषाम


आत्मनेपदेएकद्विबहु
प्रथमअचषत अचषेताम् अचषन्त
मध्यमअचषथाः अचषेथाम् अचषध्वम्
उत्तमअचषे अचषावहि अचषामहि


कर्मणिएकद्विबहु
प्रथमअचष्यत अचष्येताम् अचष्यन्त
मध्यमअचष्यथाः अचष्येथाम् अचष्यध्वम्
उत्तमअचष्ये अचष्यावहि अचष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचषेत् चषेताम् चषेयुः
मध्यमचषेः चषेतम् चषेत
उत्तमचषेयम् चषेव चषेम


आत्मनेपदेएकद्विबहु
प्रथमचषेत चषेयाताम् चषेरन्
मध्यमचषेथाः चषेयाथाम् चषेध्वम्
उत्तमचषेय चषेवहि चषेमहि


कर्मणिएकद्विबहु
प्रथमचष्येत चष्येयाताम् चष्येरन्
मध्यमचष्येथाः चष्येयाथाम् चष्येध्वम्
उत्तमचष्येय चष्येवहि चष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचषतु चषताम् चषन्तु
मध्यमचष चषतम् चषत
उत्तमचषाणि चषाव चषाम


आत्मनेपदेएकद्विबहु
प्रथमचषताम् चषेताम् चषन्ताम्
मध्यमचषस्व चषेथाम् चषध्वम्
उत्तमचषै चषावहै चषामहै


कर्मणिएकद्विबहु
प्रथमचष्यताम् चष्येताम् चष्यन्ताम्
मध्यमचष्यस्व चष्येथाम् चष्यध्वम्
उत्तमचष्यै चष्यावहै चष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचषिष्यति चषिष्यतः चषिष्यन्ति
मध्यमचषिष्यसि चषिष्यथः चषिष्यथ
उत्तमचषिष्यामि चषिष्यावः चषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचषिष्यते चषिष्येते चषिष्यन्ते
मध्यमचषिष्यसे चषिष्येथे चषिष्यध्वे
उत्तमचषिष्ये चषिष्यावहे चषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचषिता चषितारौ चषितारः
मध्यमचषितासि चषितास्थः चषितास्थ
उत्तमचषितास्मि चषितास्वः चषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचाष चेषतुः चेषुः
मध्यमचेषिथ चचष्ठ चेषथुः चेष
उत्तमचचाष चचष चेषिव चेषिम


आत्मनेपदेएकद्विबहु
प्रथमचेषे चेषाते चेषिरे
मध्यमचेषिषे चेषाथे चेषिध्वे
उत्तमचेषे चेषिवहे चेषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचष्यात् चष्यास्ताम् चष्यासुः
मध्यमचष्याः चष्यास्तम् चष्यास्त
उत्तमचष्यासम् चष्यास्व चष्यास्म

कृदन्त

क्त
चष्ट m. n. चष्टा f.

क्तवतु
चष्टवत् m. n. चष्टवती f.

शतृ
चषत् m. n. चषन्ती f.

शानच्
चषमाण m. n. चषमाणा f.

शानच् कर्मणि
चष्यमाण m. n. चष्यमाणा f.

लुडादेश पर
चषिष्यत् m. n. चषिष्यन्ती f.

लुडादेश आत्म
चषिष्यमाण m. n. चषिष्यमाणा f.

तव्य
चषितव्य m. n. चषितव्या f.

यत्
चाष्य m. n. चाष्या f.

अनीयर्
चषणीय m. n. चषणीया f.

लिडादेश पर
चेषिवस् m. n. चेषुषी f.

लिडादेश आत्म
चेषाण m. n. चेषाणा f.

अव्यय

तुमुन्
चषितुम्

क्त्वा
चष्ट्वा

ल्यप्
॰चष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria