Declension table of ?caṣitavya

Deva

NeuterSingularDualPlural
Nominativecaṣitavyam caṣitavye caṣitavyāni
Vocativecaṣitavya caṣitavye caṣitavyāni
Accusativecaṣitavyam caṣitavye caṣitavyāni
Instrumentalcaṣitavyena caṣitavyābhyām caṣitavyaiḥ
Dativecaṣitavyāya caṣitavyābhyām caṣitavyebhyaḥ
Ablativecaṣitavyāt caṣitavyābhyām caṣitavyebhyaḥ
Genitivecaṣitavyasya caṣitavyayoḥ caṣitavyānām
Locativecaṣitavye caṣitavyayoḥ caṣitavyeṣu

Compound caṣitavya -

Adverb -caṣitavyam -caṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria